श्रीरुद्रद्वादशनामस्तोत्रं

प्रथमं तु महादेवं द्वितीयं तु महेश्वरम्।
तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम्।।१।।

पञ्चमं कृत्तिवासं च षष्ठं कामाङ्गनाशनम्।
सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा।।२।।

नवमं तु हरं देवं दशमं पार्वतीपतिम्।
रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते।।३।।

एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः।
गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः।।४।।

स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः।
सर्वं नाशयते पापं शिवलोकं स गच्छति।।५।।

शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरम्।
इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम्।।६।।

।। इति श्रीरुद्रद्वादशनाम स्तोत्रं समाप्तम् ।।

  • ॐ नमः शिवाय *
Share on whatsapp
Share on facebook
Share on twitter
Share on pinterest
Share on telegram
Share on email

Leave a Reply

Your email address will not be published. Required fields are marked *