Scriptures

श्रीदुर्गापदुद्धार स्तोत्रं

नमस्ते शरण्ये शिवे सानुकम्पेनमस्ते जगद्व्यापिके विश्वरूपे।नमस्ते जगद्वन्द्यपादारविन्देनमस्ते जगत्तारिणि त्राहि दुर्गे।। नमस्ते जगच्चिन्त्यमानस्वरूपेनमस्ते महायोगिनि ज्ञानरूपे।नमस्ते नमस्ते सदानन्दरूपेनमस्ते जगत्तारिणि त्राहि दुर्गे।। अनाथस्य

Read More...

राम मंत्र

।। नमो राघवाय ।। र’, ‘अ’ और ‘म’, इन तीनों अक्षरों के योग से ‘राम’ मंत्र बनता है। यही राम

Read More...

अथ बुधमन्त्रः

ॐ बं बुधाय नमः।ॐ अस्य श्रीबुधमन्त्रस्य ब्रह्मा ऋषिः, पङ्क्तिश्छन्दः, बुधो देवता, बुं बीजं, आपः शक्ति, बुधप्रीतये जपे विनियोगः। ॐ ब्रह्माऋषये

Read More...

श्रीगणेश-स्तुति

।। (गोस्वामी तुलसीदासजी विरचित विनयपत्रिका से) गाइये गनपति जगजगबंदन।संकर-सुवन भवानी-नंदन।। सिद्धि-सदन, गज-बदन, बिनायक।कृपा-सिंधु, सुन्दर, सब लायक।। मोदक-प्रिय, मुद-मंगल-दाता।बिद्या-बारिधि, बुद्धि-बिधाता।। माँगत

Read More...

नीलकृत आञ्जनेयस्तोत्रम्

ॐ जय जय।श्रीआञ्जनेय।केसरीप्रियनन्दन।वायुकुमार।ईश्वरपुत्र।पार्वतीगर्भसम्भूत।वानरनायक।सकलवेदशास्त्रपारग।सञ्जीवनीपर्वतोत्पाटन।लक्ष्मणप्राणरक्षक।गुहप्राणदायक।सीतादुःखनिवारक।धान्यमाली शापविमोचन।दुर्दण्डीबन्धविमोचन।नीलमेघराज्यदायक।सुग्रीवराज्यदायक।भीमसेनाग्रज।धनञ्जयध्वजवाहन।कालनेमिसंहार।मैरावणमर्दन।वृत्रासुरभञ्जन।सप्तमन्त्रिसुतध्वंसन।इन्द्रजिद्वधकारण।अक्षकुमारसंहार।लङ्किणीभञ्जन।रावणमर्दन।कुम्भकर्णवधपरायण।जम्बुमालिनिषूदन।वालिनिबर्हण।राक्षसकुलदाहन।अशोकवनविदारण।लङ्कादाहक।शतमुखवधकारण।सप्तसागरवालसेतुबन्धन।निराकार-निर्गुण-सगुणस्वरूप।हेमवर्णपीताम्बरधर।सुवर्चलाप्राणनायक।त्रिंशत्कोट्यर्बुदरुद्रगणपोषक।भक्तपालनचतुर।कनककुण्डलाभरण।रत्नकिरीटहारनूपुरशोभित।रामभक्तितत्पर।हेमरम्भावनविहार वक्षताङ्कितमेघवाहक।नीलमेघश्याम।सूक्ष्मकाय।महाकाय।बालसूर्यग्रसन।ऋष्यमूकगिरिनिवासक।मेरुपीठकार्चन।द्वात्रिशदायुधधर।चित्रवर्ण।विचित्रसृष्टिनिर्माणकर्त्रे।अनन्तनाम।दशावतार।अघटनघटनासमर्थ।अनन्तब्रह्मन्।नायक।दुर्जनसंहार।सुजनरक्षक।देवेन्द्रवन्दित।सकललोकाराध्य।सत्यसङ्कल्प।भक्तसङ्कल्पपूरक।अतिसुकुमारदेह।अकर्दमविनोदलेपन।कोटिमन्मथाकार।रणकेलिमर्दन। विजृम्भमाणसकललोककुक्षिम्भर।सप्तकोटिमहामन्त्रतन्त्रस्वरूप।भूतप्रेतपिशाचशाकिनीडाकिनीविध्वंसन।शिवलिङ्गप्रतिष्ठापनकारण।दुष्कर्मविमोचन।दौर्भाग्यनाशन।ज्वरादिसकलरोगहर।भुक्तिमुक्तिदायक।कपटनाटकसूत्रधारिन्।तलाविनोदाङ्कित।कल्याणपरिपूर्ण।मङ्गलप्रद।गानलोल।गानप्रिय।अष्टाङ्गयोगनिपुण।सकलविद्यापारीण।आदिमध्यान्तरहित।यज्ञकर्त्रे।यज्ञभोक्त्रे।षण्मतवैभवसानुभूतिचतुर।सकललोकातीत।विश्वम्भर।विश्वमूर्ते।विश्वाकार।दयास्वरूप।दासजनहृदयकमलविहार।मनोवेगगमन।भावज्ञनिपुण।ऋषिगणगेय।भक्तमनोरथदायक।भक्तवत्सल।दीनपोषक।दीनमन्दार।सर्वस्वतन्त्र।शरणागतरक्षक।आर्तत्राणपरायण।एक असहायवीर।हनुमन् विजयीभव।दिग्विजयीभव।दिग्विजयीभव। ।। इति नीलकृतं श्रीआञ्जनेयस्तोत्रम् ।। Om Jai Jai. Sri Anjaneya. Kesaripriyanandana. Vayukumar.

Read More...