स्त्रोत (Stotrae)

पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रम्

।। ।। अनाद्यनन्तरूपां त्वां जननीं सर्वदेहिनाम्।श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम्।।१।। नामजात्यादिरूपेण स्थितां त्वां परमेश्वरीम्।श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम्।।२।। व्यक्ताव्यक्तस्वरूपेण कृत्स्नं व्याप्य व्यवस्थिताम्।श्रीविष्णुरूपिणीं

Read More...

।। श्रीहरि स्तोत्रं ।।

जगज्जाल पालम् कचत् कण्ठमालंशरच्चन्द्र भालं महादैत्य कालम्।नभो-नीलकायम् दुरावारमायम्सुपद्मा सहायं भजेऽहं भजेऽहं।। सदाम्भोधिवासं गलत्पुष्हासंबजगत्सन्निवासं शतादित्यभासम्।गदाचक्रशस्त्रं लसत्पीत-वस्त्रंहसच्चारु-वक्रं भजेऽहं भजेऽहं।। रमाकण्ठहारं श्रुतिवातसारंजलान्तर्विहारं धराभारहारम्।चिदानन्दरूपं

Read More...

सर्वारिष्टनिवारण शाबरीकवच ।।

। ॐ गं गणपतये नमः।सर्वविघ्न-विनाशनाय, सर्वारिष्ट निवारणाय, सर्वसौख्य प्रदाय, बालानां बुद्धिप्रदाय,नानाप्रकार धन-वाहन-भूमि प्रदाय, मनोवांछित फलप्रदाय रक्षां कुरू कुरू स्वाहा।। ॐ

Read More...

पंचमुख हनुमानजी रहस्य, सरल पूजा विधान ओर पंचवक्त्र स्तोत्र

।। ।।(महारुद्र) यहां हनुमानजी के पंचमुख का रहस्य, सरल पूजा विधान ओर पंचवक्त्र स्तोत्र हिंदी भावार्थ के साथ प्रस्तुत कर

Read More...

।। श्रीहनुमद्रक्षास्तोत्रम् ।।

प्रणम्य श्रीगणेशं च श्रीरामं मारुतिं तथा।रक्षामिमां पठेत्प्राज्ञः श्रद्धाभक्ति समन्वितः।।१।। शिरो मे हनुमान् पातु भालं पवननन्दनः।आञ्जनेयो दृशौ पातु रामचन्द्रप्रियश्रुती।।२।। घ्राणं पातु

Read More...

।। श्रीविश्वनाथस्तोत्रम् ।।

उपहरणं विभवानां संहरणं सकलदुरितजालस्य।उद्धरणं संसाराच्चरणं वः श्रेयसेऽस्तु विश्वपतेः।। भिक्षुकोऽपि सकलेप्सितदाता प्रेतभूमिनिलयोऽपि पवित्र:।भूतमित्रमपि योऽभयसत्री तं विचित्रचरितं शिवमीडे।। अर्थ-समस्त ऐश्वर्यो को प्रदान

Read More...