स्त्रोत (Stotrae)

नीलकृत आञ्जनेयस्तोत्रम्

ॐ जय जय।श्रीआञ्जनेय।केसरीप्रियनन्दन।वायुकुमार।ईश्वरपुत्र।पार्वतीगर्भसम्भूत।वानरनायक।सकलवेदशास्त्रपारग।सञ्जीवनीपर्वतोत्पाटन।लक्ष्मणप्राणरक्षक।गुहप्राणदायक।सीतादुःखनिवारक।धान्यमाली शापविमोचन।दुर्दण्डीबन्धविमोचन।नीलमेघराज्यदायक।सुग्रीवराज्यदायक।भीमसेनाग्रज।धनञ्जयध्वजवाहन।कालनेमिसंहार।मैरावणमर्दन।वृत्रासुरभञ्जन।सप्तमन्त्रिसुतध्वंसन।इन्द्रजिद्वधकारण।अक्षकुमारसंहार।लङ्किणीभञ्जन।रावणमर्दन।कुम्भकर्णवधपरायण।जम्बुमालिनिषूदन।वालिनिबर्हण।राक्षसकुलदाहन।अशोकवनविदारण।लङ्कादाहक।शतमुखवधकारण।सप्तसागरवालसेतुबन्धन।निराकार-निर्गुण-सगुणस्वरूप।हेमवर्णपीताम्बरधर।सुवर्चलाप्राणनायक।त्रिंशत्कोट्यर्बुदरुद्रगणपोषक।भक्तपालनचतुर।कनककुण्डलाभरण।रत्नकिरीटहारनूपुरशोभित।रामभक्तितत्पर।हेमरम्भावनविहार वक्षताङ्कितमेघवाहक।नीलमेघश्याम।सूक्ष्मकाय।महाकाय।बालसूर्यग्रसन।ऋष्यमूकगिरिनिवासक।मेरुपीठकार्चन।द्वात्रिशदायुधधर।चित्रवर्ण।विचित्रसृष्टिनिर्माणकर्त्रे।अनन्तनाम।दशावतार।अघटनघटनासमर्थ।अनन्तब्रह्मन्।नायक।दुर्जनसंहार।सुजनरक्षक।देवेन्द्रवन्दित।सकललोकाराध्य।सत्यसङ्कल्प।भक्तसङ्कल्पपूरक।अतिसुकुमारदेह।अकर्दमविनोदलेपन।कोटिमन्मथाकार।रणकेलिमर्दन। विजृम्भमाणसकललोककुक्षिम्भर।सप्तकोटिमहामन्त्रतन्त्रस्वरूप।भूतप्रेतपिशाचशाकिनीडाकिनीविध्वंसन।शिवलिङ्गप्रतिष्ठापनकारण।दुष्कर्मविमोचन।दौर्भाग्यनाशन।ज्वरादिसकलरोगहर।भुक्तिमुक्तिदायक।कपटनाटकसूत्रधारिन्।तलाविनोदाङ्कित।कल्याणपरिपूर्ण।मङ्गलप्रद।गानलोल।गानप्रिय।अष्टाङ्गयोगनिपुण।सकलविद्यापारीण।आदिमध्यान्तरहित।यज्ञकर्त्रे।यज्ञभोक्त्रे।षण्मतवैभवसानुभूतिचतुर।सकललोकातीत।विश्वम्भर।विश्वमूर्ते।विश्वाकार।दयास्वरूप।दासजनहृदयकमलविहार।मनोवेगगमन।भावज्ञनिपुण।ऋषिगणगेय।भक्तमनोरथदायक।भक्तवत्सल।दीनपोषक।दीनमन्दार।सर्वस्वतन्त्र।शरणागतरक्षक।आर्तत्राणपरायण।एक असहायवीर।हनुमन् विजयीभव।दिग्विजयीभव।दिग्विजयीभव। ।। इति नीलकृतं श्रीआञ्जनेयस्तोत्रम् ।। Om Jai Jai. Sri Anjaneya. Kesaripriyanandana. Vayukumar.

Read More...

श्री आञ्जनेयस्तोत्रम्

रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालंरं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपञ्चादिवक्त्रम्।रं रं रं राजयोगं सकलशुभनिथिं सप्तभेतालभेद्यंरं रं रं राक्षसान्तं सकलदिशयशं

Read More...

भगवान नृसिंह के प्राकट्योत्सव की शुभकामनाएं

सभी देशवासियों कोभगवान विष्णु के अवतारभगवान नृसिंह के प्राकट्योत्सवदिनांक ०४ मई २०२३ ईसबीकी असीम शुभकामनाएं…! ।। श्रीनृसिंह कवच स्तोत्र ।।

Read More...

पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रम्

।। ।। अनाद्यनन्तरूपां त्वां जननीं सर्वदेहिनाम्।श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम्।।१।। नामजात्यादिरूपेण स्थितां त्वां परमेश्वरीम्।श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम्।।२।। व्यक्ताव्यक्तस्वरूपेण कृत्स्नं व्याप्य व्यवस्थिताम्।श्रीविष्णुरूपिणीं

Read More...

।। श्रीहरि स्तोत्रं ।।

जगज्जाल पालम् कचत् कण्ठमालंशरच्चन्द्र भालं महादैत्य कालम्।नभो-नीलकायम् दुरावारमायम्सुपद्मा सहायं भजेऽहं भजेऽहं।। सदाम्भोधिवासं गलत्पुष्हासंबजगत्सन्निवासं शतादित्यभासम्।गदाचक्रशस्त्रं लसत्पीत-वस्त्रंहसच्चारु-वक्रं भजेऽहं भजेऽहं।। रमाकण्ठहारं श्रुतिवातसारंजलान्तर्विहारं धराभारहारम्।चिदानन्दरूपं

Read More...

सर्वारिष्टनिवारण शाबरीकवच ।।

। ॐ गं गणपतये नमः।सर्वविघ्न-विनाशनाय, सर्वारिष्ट निवारणाय, सर्वसौख्य प्रदाय, बालानां बुद्धिप्रदाय,नानाप्रकार धन-वाहन-भूमि प्रदाय, मनोवांछित फलप्रदाय रक्षां कुरू कुरू स्वाहा।। ॐ

Read More...

पंचमुख हनुमानजी रहस्य, सरल पूजा विधान ओर पंचवक्त्र स्तोत्र

।। ।।(महारुद्र) यहां हनुमानजी के पंचमुख का रहस्य, सरल पूजा विधान ओर पंचवक्त्र स्तोत्र हिंदी भावार्थ के साथ प्रस्तुत कर

Read More...

।। श्रीहनुमद्रक्षास्तोत्रम् ।।

प्रणम्य श्रीगणेशं च श्रीरामं मारुतिं तथा।रक्षामिमां पठेत्प्राज्ञः श्रद्धाभक्ति समन्वितः।।१।। शिरो मे हनुमान् पातु भालं पवननन्दनः।आञ्जनेयो दृशौ पातु रामचन्द्रप्रियश्रुती।।२।। घ्राणं पातु

Read More...