स्त्रोत (Stotrae)

विष्णुकृतं शिवस्तोत्रम

श्रीभगवानुवाच।ऒँ नमो भगवते महा पुरुषायसर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति।।१।। भजे भवान्या रणपादपङ्कजंभगस्य कृत्स्नस्य परं परायणम।भक्तेष्वलं भावितभूतभावनंभवापहं त्वा भवभावमीश्वरम।।२।। न यस्य मायागुणचितवृत्तिभिर्निरीक्षतो ह्यण्वपि

Read More...

अष्टमूर्त्यष्टक स्तोत्र

। स्कंदपुराण, काशीखण्ड तथा शिवमहापुराण रुद्रसंहिता के अनुसार भृगुनन्दन शुक्र ने काशी में शुक्रेश्वर महादेव की स्थापना की। भगवान् विश्वनाथ

Read More...

।।श्री गणपतिस्तोत्रम् ।।
(श्रीमच्छ्ङ्कराचार्यविरचितं)

सुवर्णवर्णसुन्दरं, जो स्वर्ण के समान उज्जवल वर्णसे सुन्दर प्रतीत होते हैं। सितैकदन्तबन्धुरं। एक ही श्वेत दंत के द्वारा मनोहर जान

Read More...

बाल मुकुंदाष्टकम्

।। बाल मुकुंदाष्टकम् ।। करारविंदेन पदारविंदंमुखारविंदे विनिवेशयंतम्।वटस्य पत्रस्य पुटे शयानंबालं मुकुंदं मनसा स्मरामि।।१।। संहृत्य लोकान्वटपत्रमध्येशयानमाद्यंतविहीनरूपम्।सर्वेश्वरं सर्वहितावतारंबालं मुकुंदं मनसा स्मरामि।।२।। इंदीवरश्यामलकोमलांगंइंद्रादिदेवार्चितपादपद्मम्।संतानकल्पद्रुममाश्रितानांबालं

Read More...

श्रीकृष्ण द्वादशनाम स्तोत्रम्

।। श्रीकृष्णद्वादशनामस्तोत्रम् ।। श्री गणेशाय नमः। श्रीकृष्ण उवाच।किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन।तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते।।१।। प्रथमं तु हरिं

Read More...

शम्भु स्तोत्रं ।।

(भोलेनाथ शंभू को प्रसन्न करने को भगवान श्रीराम द्वारा गाई गई स्तुति) नमामि शम्भो नमामि शम्भो !नमामि शम्भो नमामि शम्भो

Read More...

सप्तश्लोकी पुरुषोत्तमस्तोत्र

।। ।। नम: पुरुषोत्तमाख्याय नमस्ते विश्वभावन।नमस्तेस्तु हृषिकेश महापुरुषपूर्वज।।१।। येनेदमखिलं जातं यत्र सर्व प्रतिष्ठितम।लयमेष्यति यत्रैतत तं प्रपन्नोस्मि केशवं।।२।। परेश: परमानंद: परात्परतर:

Read More...

श्रीधनलक्ष्मी स्तोत्रम्

धनदा उवाच।देवी देवमुपागम्य नीलकण्ठं मम प्रियम्।कृपया पार्वती प्राह शंकरं करुणाकरम्।।१।। देव्युवाच।ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्।दरिद्र दलनोपायमंजसैव धनप्रदम्।।२।। शिव उवाच।पूजयन् पार्वतीवाक्यमिदमाह

Read More...