चैतन्य महाप्रभु (Chetanye Mahaprabhu)

IMG WA

[168]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेरामलोकातीत दिव्‍योन्‍माद स्‍वकीयस्‍य प्राणार्बुदसदृशगोष्‍ठस्‍य विरहात्प्रलापानुन्‍मादात् सततमतिकुर्वन विकलधी:।दधद्भित्तौ शश्‍वद्वदनविधुघर्षेण रुधिरंक्षतोत्‍थं गौरांगो हृदय उदयन्‍मां मदयति।।

Read More...
IMG WA

[167]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेरामउन्‍मादावस्‍था की अदभुत आकृति अनुद्घाट्य द्वारत्रयमुरु च भित्तित्रयमहोविलंघ्‍योच्‍चै: कालिंगिकसुरभिमध्‍ये निपतित:।तनूद्यत्‍संकोचात् कमठ इव कृष्‍णोरुविरहा-द्विराजन्

Read More...
images

[166]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेरामश्री कृष्‍णान्‍वेषण पयोराशेस्तीरे स्फुरदुपवनलीकनयामुहुर्वृन्‍दारण्‍यस्‍मरणजनितप्रेमविवश:।क्‍वचित् कृष्‍णावृत्तिप्रचलरसनो भक्तिरसिक:स चैतन्‍य: किं मे पुनरपि दृशोर्यास्‍यति पदम्।। महाप्रभु

Read More...
IMG WA

[165]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेरामगोवर्धन के भ्रम से चटकगिरि की ओर गमन समीपे नीलाद्रेश्‍चटकगिरिराजस्‍य कलनादये गोष्‍ठे गोवर्धनगिरिपतिं

Read More...
IMG WA

[164]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेराममहाप्रभु का दिव्‍योन्‍माद सिंचन् सिंचन् नयनपयसा पाण्डुगण्डस्थलान्तंमुंचन मुंचन प्रतिमुहुरहो दीर्घनि:श्वासजातमउच्‍चै: क्रन्‍दन् करुणकरुणोद्गीर्णहाहेतिरावोगौर: कोअपि

Read More...
IMG WA

[163]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेरामप्रेम की अवस्‍थाओं का संक्षिप्‍त परिचय कैतवरहि‍तं प्रेम नहि भवति मानुषे लोके।यदि भवति

Read More...
IMG WA

[162]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेरामगम्‍भीरा-मन्दिर में श्री गौरांग प्रेमानामाद्भुतार्थ श्रवणपथगत: कस्‍या नाम्‍नां महिम्‍न:को वेत्‍ता कस्‍य वृन्‍दावनविपिनमहामाधुरीषु प्रवेश:।को

Read More...
IMG WA

[161]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेरामश्री रघुनाथ भट्ट को प्रभु की आज्ञा दारा: परिभवकारा बन्‍धुजनो बन्‍धनं विषं विषया:।कोऽयं

Read More...
IMG WA

[160]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेरामजगदानन्द जी की एकनिष्ठा अर्चायामेव हरये पूजां यः श्रद्धयेहते।न तद्भक्तेषु चान्येषु स भक्तः

Read More...
IMG WA

[159]”श्रीचैतन्य–चरितावली”

।। श्रीहरि:।। [भज] निताई-गौर राधेश्याम [जप] हरेकृष्ण हरेरामजगदानन्द जी के साथ प्रेम-कलह अनिर्दयोपभोगस्य रूपस्य मृदुनः कथम्।कठिनं खलु ते चेतः शिरीषसयेव

Read More...