हनुमान (Hanuman)

भगवान की लीला

श्रीकृष्ण भगवान द्वारका में रानीसत्यभामा के साथ सिंहासन पर विराजमान थे,निकट ही गरुड़ और सुदर्शन चक्र भी बैठे हुए थे।तीनों

Read More...

श्री हनुमत्कवचम्

एकदा सुखमासीनं शङ्करं लोकशङ्करम्।पप्रच्छ गिरिजाकान्तं कर्पूरधवलं शिवम्।।१।। पार्वत्युवाच-भगवन् देवदेवेश लोकनाथ जगत्प्रभो।शोकाकुलानां लोकानां केन रक्षा भवेद्ध्रुवम्।।२।। सङ्ग्रामे सङ्कटे घोरे भूतप्रेतादिके भये।दुःखदावाग्निसन्तप्तचेतसां

Read More...

हनुमत्ध्यानं ।।

नमस्ते देवदेवेश नमस्ते राक्षसान्तक। नमस्ते वानराधीश नमस्ते वायुनन्दन।। नमस्त्रिमूर्तिवपुषे वेदवेद्याय ते नमः। रेवानदी विहाराय सहस्रभुजधारिणे।। सहस्रवनितालोल कपिरूपाय ते नमः। दशाननवधार्थाय

Read More...

एकादशमुखिहनुमत्कवचम्

ॐ श्रीसमस्तजगन्मङ्गलात्मने नमः। श्रीदेव्युवाच शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च। कवचानि च सौराणि यानि चान्यानि तानि च।।१।। श्रुतानि देवदेवेश त्वद्वक्त्रान्निःसृतानि च।

Read More...

आञ्जनेय अष्टोत्तरशत नामावलि

।। ।। ॐ आञ्जनेयाय नमः।ॐ महावीराय नमः।ॐ हनूमते नमः।ॐ मारुतात्मजाय नमः।ॐ तत्वज्ञानप्रदाय नमः।ॐ सीतादेविमुद्राप्रदायकाय नमः।ॐ अशोकवनकाच्छेत्रे नमः।ॐ सर्वमायाविभंजनाय नमः।ॐ सर्वबन्धविमोक्त्रे

Read More...